A 418-2 Bhāsvatīkaraṇa
Manuscript culture infobox
Filmed in: A 418/2
Title: Bhāsvatīkaraṇa
Dimensions: 21.3 x 13 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2818
Remarks:
Reel No. A 418/2
Inventory No. 10628
Title Bhāsvatīṭīkā
Remarks
Author
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete
Size 21. 5 x 13.0 cm
Binding Hole
Folios 7
Lines per Folio 21
Foliation figures are not given
Place of Deposit NAK
Accession No. 5/2818
Manuscript Features
Excerpts
Beginning
śrīḥ
(2) śrīherambo jayati
(3) || śrīmadgaṇeśagīrgurubhyo namaḥ || || (4) ||
trayīmayaṃ viṣṇum anantam īśaṃ
yato sya janmā(5)dyakhilaṃ pradattaṃ ||
mokṣapradaṃ dhāmanidhiṃ sureśaṃ
(6) sadāgamajñaṃ paramaṃ bhajāmaḥ || 1 ||
śrīvāksva(7)rūpā jayatīnasoma-
brahmādisaṃsevanaśuddha(8)padyā ||
cittasthitā keśavavaktrabhūtā
jyo(9)tirmayī yā sumṛdusvarupā || 2 ||
naiva vyākhyā (10) kṛtā cātra bālabodhāya vai kṛtaḥ |
gaṇanā(11)nukramaḥ santaḥ kṣamantu sudayālavaḥ || 3 ||
iha tāvad granthārambhe nirvighnaparisamāptikāma iṣṭadevatānamaskārapūrvakaṃ svanāmakathanaṃ (12) abdapiṃḍānayanaṃ ślokaikenāha ||
natveti || (13) prasiddhaḥ prakhyātayaśāḥ śrīmān śrīr vidyate ya(14)sya saḥ | evaṃ īdṛśaḥ śrīmān śatānanda iti nāmnā pra(15)siddhaḥ | (fol. 1r1–15)
End
evaṃ yat saptabhāgāptaṃ tat śākavat | yaḥ śeṣaḥ (9) pūrvaśeṣavat niḥśeṣaṃ kṛtvā (tṛṇādiṣṭausyuḥ) || || śākaṃ vaidai (!) (10) 4 saṃguṇya parvataiḥ 7 bhāgāptaṃ ekatra saṃsthāpya śeṣaṃ dvābhyāṃ 2 saṃ(11)guṇya rūpaṃ 1 tatra saṃyojya kṣudhādicaturdaśagaṇaṃ krameṇa bhavet || | (fol. 7r8–11)
Colophon
iti prathamo dhyāyaḥ || (fol. 4r21)
Microfilm Details
Reel No. A 418/2
Date of Filming 06-08-1972
Exposures 9
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK/JU
Date 08-06-2006