A 418-2 Bhāsvatīkaraṇa

Manuscript culture infobox

Filmed in: A 418/2
Title: Bhāsvatīkaraṇa
Dimensions: 21.3 x 13 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2818
Remarks:

Reel No. A 418/2

Inventory No. 10628

Title Bhāsvatīṭīkā

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 21. 5 x 13.0 cm

Binding Hole

Folios 7

Lines per Folio 21

Foliation figures are not given

Place of Deposit NAK

Accession No. 5/2818

Manuscript Features

Excerpts

Beginning

śrīḥ

(2) śrīherambo jayati

(3) || śrīmadgaṇeśagīrgurubhyo namaḥ ||    || (4) ||

trayīmayaṃ viṣṇum anantam īśaṃ
yato sya janmā(5)dyakhilaṃ pradattaṃ ||
mokṣapradaṃ dhāmanidhiṃ sureśaṃ
(6) sadāgamajñaṃ paramaṃ bhajāmaḥ || 1 ||

śrīvāksva(7)rūpā jayatīnasoma-
brahmādisaṃsevanaśuddha(8)padyā ||
cittasthitā keśavavaktrabhūtā
jyo(9)tirmayī yā sumṛdusvarupā || 2 ||

naiva vyākhyā (10) kṛtā cātra bālabodhāya vai kṛtaḥ |
gaṇanā(11)nukramaḥ santaḥ kṣamantu sudayālavaḥ || 3 ||

iha tāvad granthārambhe nirvighnaparisamāptikāma iṣṭadevatānamaskārapūrvakaṃ svanāmakathanaṃ (12) abdapiṃḍānayanaṃ ślokaikenāha ||

natveti || (13) prasiddhaḥ prakhyātayaśāḥ śrīmān śrīr vidyate ya(14)sya saḥ | evaṃ īdṛśaḥ śrīmān śatānanda iti nāmnā pra(15)siddhaḥ | (fol. 1r1–15)

End

evaṃ yat saptabhāgāptaṃ tat śākavat | yaḥ śeṣaḥ (9) pūrvaśeṣavat niḥśeṣaṃ kṛtvā (tṛṇādiṣṭausyuḥ) ||    || śākaṃ vaidai (!) (10) 4 saṃguṇya parvataiḥ 7 bhāgāptaṃ ekatra saṃsthāpya śeṣaṃ dvābhyāṃ 2 saṃ(11)guṇya rūpaṃ 1 tatra saṃyojya kṣudhādicaturdaśagaṇaṃ krameṇa bhavet || | (fol. 7r8–11)

Colophon

iti prathamo dhyāyaḥ || (fol. 4r21)

Microfilm Details

Reel No. A 418/2

Date of Filming 06-08-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/JU

Date 08-06-2006